Loading PDF...
Chapter Analysis
Intermediate20 pages • HindiQuick Summary
इस अध्याय में अनुच्छेदलेखनम् पर विशेष ध्यान दिया गया है। अनुच्छेद लेखन की महत्ता, उसकी संरचना और सटीकता पर विचार किया गया है। छात्रों को लेखन के विभिन्न रूपों और विषयों पर सुंदर और स्पष्ट अनुच्छेद लिखने के लिए प्रेरित किया गया है।
Key Topics
- •अनुच्छेदलेखनम् की महत्ता
- •अनुच्छेद संरचना
- •विषय चयन
- •स्वच्छता पर दृष्टांत
- •जलसंरक्षण उपाय
- •विद्यालय के अनुभव
Learning Objectives
- ✓अनुच्छेद लेखन की मूलभूत समझ विकसित करना।
- ✓विभिन्न विषयों पर विस्तृत और सटीक अनुच्छेद लिखने का अभ्यास।
- ✓विषयों की संरचना और प्रस्तुति में निपुणता प्राप्त करना।
- ✓लेखन कौशल के विकास हेतु प्रेरित करना।
Questions in Chapter
अधोलिखितवाक्यानधृत्य परिपाक्यानचु्छेदं लिखत - भूकम्पिभयतस्कायाः एविला, पर्यावरणसंरक्षणं इत्यादि।
Page 18
Additional Practice Questions
जन्तुशाला विषयक अनुच्छेदं लिखत।
mediumAnswer: जन्तुशालायाम् अनेकाः जन्तवः दृश्यन्ते, तत्र शृङ्गविष्याणि विराजन्ते यत्र विद्यमानं जन्तुशालायाः सौन्दर्यम्।
स्वच्छतायाः महत्त्वम् अनुच्छेदे वर्णयत।
mediumAnswer: स्वच्छतया जीवनस्य अङ्गमम्। स्वच्छता स्वास्थ्याय इष्टं लक्ष्यम्। अस्मिन्निद्धिष्व जनाः अपि जागरूकाः।
जलसंरक्षणस्य उपायाः विषयक अनुच्छेदं लिखत।
hardAnswer: जलम् अस्माकं जीवनस्य आधारः अस्ति। अतः जलं संरक्षितुं प्रयत्नं करणीयं। अग्रम्य जलाशयाः सूक्ष्मापरपुष्टाः सन्तु।
मम विद्यालयस्य अनुभवम् संस्कृतवे लेखनं कुरुत।
easyAnswer: विद्यालये प्रवेशातः वा वर्धमानायाः उत्पदनम्। शिक्षका: विद्या दानंकरुषन्ति। मित्रै: सह अन्वेषणं व्याहृतं च।
मयूर यः राष्ट्रीय पशुः तस्य विशेषतां वर्णयत।
easyAnswer: मयूरः भारतस्य राष्ट्रीय पशुः अस्ति। तस्य नृत्यं सुन्दरं च प्रेक्ष्यं दर्शनीयं भवति।